Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 41


Sanskrit:

अथांशु: कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी ।विद्युच्छत्रुर्महाशङ्ख: सहोमासं नयन्त्यमी ॥ ४१ ॥

ITRANS:

athāṁśuḥ kaśyapas tārkṣyaṛtasenas tathorvaśīvidyucchatrur mahāśaṅkhaḥsaho-māsaṁ nayanty amī

Translation:

Aṁśu as the sun-god, Kaśyapa as the sage, Tārkṣya as the Yakṣa, Ṛtasena as the Gandharva, Urvaśī as the Apsarā, Vidyucchatru as the Rākṣasa and Mahāśaṅkha as the Nāga rule the month of Sahas.

Purport: