Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 40


Sanskrit:

ऋतुर्वर्चा भरद्वाज: पर्जन्य: सेनजित्तथा ।विश्व ऐरावतश्चैव तपस्याख्यं नयन्त्यमी ॥ ४० ॥

ITRANS:

ṛtur varcā bharadvājaḥparjanyaḥ senajit tathāviśva airāvataś caivatapasyākhyaṁ nayanty amī

Translation:

Ṛtu as the Yakṣa, Varcā as the Rākṣasa, Bharadvāja as the sage, Parjanya as the sun-god, Senajit as the Apsarā, Viśva as the Gandharva and Airāvata as the Nāga rule the month known as Tapasya.

Purport: