Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 39


Sanskrit:

पूषा धनञ्जयो वात: सुषेण: सुरुचिस्तथा ।घृताची गौतमश्चेति तपोमासं नयन्त्यमी ॥ ३९ ॥

ITRANS:

pūṣā dhanañjayo vātaḥsuṣeṇaḥ surucis tathāghṛtācī gautamaś cetitapo-māsaṁ nayanty amī

Translation:

Pūṣā as the sun-god, Dhanañjaya as the Nāga, Vāta as the Rākṣasa, Suṣeṇa as the Gandharva, Suruci as the Yakṣa, Ghṛtācī as the Apsarā and Gautama as the sage rule the month of Tapas.

Purport: