Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 38


Sanskrit:

विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगु: ।अनुम्‍लोचा शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ ३८ ॥

ITRANS:

vivasvān ugrasenaś cavyāghra āsāraṇo bhṛguḥanumlocā śaṅkhapālonabhasyākhyaṁ nayanty amī

Translation:

Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya.

Purport: