Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 36


Sanskrit:

वसिष्ठो वरुणो रम्भा सहजन्यस्तथा हुहू: ।शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥ ३६ ॥

ITRANS:

vasiṣṭho varuṇo rambhāsahajanyas tathā huhūḥśukraś citrasvanaś caivaśuci-māsaṁ nayanty amī

Translation:

Vasiṣṭha as the sage, Varuṇa as the sun-god, Rambhā as the Apsarā, Sahajanya as the Rākṣasa, Hūhū as the Gandharva, Śukra as the Nāga and Citrasvana as the Yakṣa rule the month of Śuci.

Purport: