Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 35


Sanskrit:

मित्रोऽत्रि: पौरुषेयोऽथ तक्षको मेनका हहा: ।रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥ ३५ ॥

ITRANS:

mitro ’triḥ pauruṣeyo ’thatakṣako menakā hahāḥrathasvana iti hy eteśukra-māsaṁ nayanty amī

Translation:

Mitra as the sun-god, Atri as the sage, Pauruṣeya as the Rākṣasa, Takṣaka as the Nāga, Menakā as the Apsarā, Hāhā as the Gandharva and Rathasvana as the Yakṣa rule the month of Śukra.

Purport: