Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 34


Sanskrit:

अर्यमा पुलहोऽथौजा: प्रहेति: पुञ्जिकस्थली ।नारद: कच्छनीरश्च नयन्त्येते स्म माधवम् ॥ ३४ ॥

ITRANS:

aryamā pulaho ’thaujāḥprahetiḥ puñjikasthalīnāradaḥ kacchanīraś canayanty ete sma mādhavam

Translation:

Aryamā as the sun-god, Pulaha as the sage, Athaujā as the Yakṣa, Praheti as the Rākṣasa, Puñjikasthalī as the Apsarā, Nārada as the Gandharva and Kacchanīra as the Nāga rule the month of Mādhava.

Purport: