Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 19


Sanskrit:

आतपत्रं तु वैकुण्ठं द्विजा धामाकुतोभयम् ।त्रिवृद्‌वेद: सुपर्णाख्यो यज्ञं वहति पूरुषम् ॥ १९ ॥

ITRANS:

ātapatraṁ tu vaikuṇṭhaṁdvijā dhāmākuto-bhayamtri-vṛd vedaḥ suparṇākhyoyajñaṁ vahati pūruṣam

Translation:

O brāhmaṇas, the Lord’s umbrella is His spiritual abode, Vaikuṇṭha, where there is no fear, and Garuḍa, who carries the Lord of sacrifice, is the threefold Veda.

Purport: