Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 4


Sanskrit:

शिशुनागस्ततो भाव्य: काकवर्णस्तु तत्सुत: ।क्षेमधर्मा तस्य सुत: क्षेत्रज्ञ: क्षेमधर्मज: ॥ ४ ॥

ITRANS:

śiśunāgas tato bhāvyaḥkākavarṇas tu tat-sutaḥkṣemadharmā tasya sutaḥkṣetrajñaḥ kṣemadharma-jaḥ

Translation:

Nandivardhana will have a son named Śiśunāga, and his son will be known as Kākavarṇa. The son of Kākavarṇa will be Kṣemadharmā, and the son of Kṣemadharmā will be Kṣetrajña.

Purport: