Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 36


Sanskrit:

सौराष्ट्रावन्त्याभीराश्च शूरा अर्बुदमालवा: ।व्रात्या द्विजा भविष्यन्ति शूद्रप्राया जनाधिपा: ॥ ३६ ॥

ITRANS:

saurāṣṭrāvanty-ābhīrāś caśūrā arbuda-mālavāḥvrātyā dvijā bhaviṣyantiśūdra-prāyā janādhipāḥ

Translation:

At that time the brāhmaṇas of such provinces as Śaurāṣṭra, Avantī, Ābhīra, Śūra, Arbuda and Mālava will forget all their regulative principles, and the members of the royal order in these places will become no better than śūdras.

Purport: