Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 29-31


Sanskrit:

एते भोक्ष्यन्ति पृथिवीं दशवर्षशतानि च ।नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥ २९ ॥भोक्ष्यन्त्यब्दशतान्यङ्ग त्रीणि तै: संस्थिते तत: ।किलकिलायां नृपतयो भूतनन्दोऽथ वङ्गिरि: ॥ ३० ॥शिशुनन्दिश्च तद्भ्राता यशोनन्दि: प्रवीरक: ।इत्येते वै वर्षशतं भविष्यन्त्यधिकानि षट् ॥ ३१ ॥

ITRANS:

ete bhokṣyanti pṛthivīṁdaśa varṣa-śatāni canavādhikāṁ ca navatiṁmaulā ekādaśa kṣitim

Translation:

These Ābhīras, Gardabhīs and Kaṅkas will enjoy the earth for 1,099 years, and the Maulas will rule for 300 years. When all of them have died off there will appear in the city of Kilakilā a dynasty of kings consisting of Bhūtananda, Vaṅgiri, Śiśunandi, Śiśunandi’s brother Yaśonandi, and Pravīraka. These kings of Kilakilā will hold sway for a total of 106 years.

Purport: