Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 19


Sanskrit:

तस्य पुत्रस्तु भूमित्रस्तस्य नारायण: सुत: ।काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च ।शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥ १९ ॥

ITRANS:

tasya putras tu bhūmitrastasya nārāyaṇaḥ sutaḥkāṇvāyanā ime bhūmiṁcatvāriṁśac ca pañca caśatāni trīṇi bhokṣyantivarṣāṇāṁ ca kalau yuge

Translation:

The son of Vasudeva will be Bhūmitra, and his son will be Nārāyaṇa. These kings of the Kāṇva dynasty will rule the earth for 345 more years of the Kali-yuga.

Purport: