Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 13


Sanskrit:

सुयशा भविता तस्य सङ्गत: सुयश:सुत: ।शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति ।शतधन्वा ततस्तस्य भविता तद् बृहद्रथ: ॥ १३ ॥

ITRANS:

suyaśā bhavitā tasyasaṅgataḥ suyaśaḥ-sutaḥśāliśūkas tatas tasyasomaśarmā bhaviṣyatiśatadhanvā tatas tasyabhavitā tad-bṛhadrathaḥ

Translation:

Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka’s son will be Somaśarmā, and Somaśarmā’s son will be Śatadhanvā. His son will be known as Bṛhadratha.

Purport: