Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 1-2

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 1-2 Sanskrit: श्रीशुक उवाचयोऽन्त्य: पुरञ्जयो नाम भविष्यो बारहद्रथ: ।तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम् ॥ १ ॥प्रद्योतसंज्ञं राजानं कर्ता यत् पालक: सुत: ।विशाखयूपस्तत्पुत्रो भविता राजकस्तत: ॥ २ ॥ ITRANS: śrī-śuka uvācayo ’ntyaḥ purañjayo nāmabhaviṣyo bārahadrathaḥtasyāmātyas tu śunakohatvā svāminam ātma-jam Translation: Śukadeva Gosvāmī said: The last king mentioned in our previous enumeration of the future rulers of the Māgadha dynasty was Purañjaya, who will take birth as the descendant of Bṛhadratha....

May 9, 2023 · 3 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 3

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 3 Sanskrit: नन्दिवर्धनस्तत्पुत्र: पञ्च प्रद्योतना इमे ।अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपा: ॥ ३ ॥ ITRANS: nandivardhanas tat-putraḥpañca pradyotanā imeaṣṭa-triṁśottara-śataṁbhokṣyanti pṛthivīṁ nṛpāḥ Translation: The son of Rājaka will be Nandivardhana, and thus in the Pradyotana dynasty there will be five kings, who will enjoy the earth for 138 years. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 4

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 4 Sanskrit: शिशुनागस्ततो भाव्य: काकवर्णस्तु तत्सुत: ।क्षेमधर्मा तस्य सुत: क्षेत्रज्ञ: क्षेमधर्मज: ॥ ४ ॥ ITRANS: śiśunāgas tato bhāvyaḥkākavarṇas tu tat-sutaḥkṣemadharmā tasya sutaḥkṣetrajñaḥ kṣemadharma-jaḥ Translation: Nandivardhana will have a son named Śiśunāga, and his son will be known as Kākavarṇa. The son of Kākavarṇa will be Kṣemadharmā, and the son of Kṣemadharmā will be Kṣetrajña. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 5

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 5 Sanskrit: विधिसार: सुतस्तस्याजातशत्रुर्भविष्यति ।दर्भकस्तत्सुतो भावी दर्भकस्याजय: स्मृत: ॥ ५ ॥ ITRANS: vidhisāraḥ sutas tasyā-jātaśatrur bhaviṣyatidarbhakas tat-suto bhāvīdarbhakasyājayaḥ smṛtaḥ Translation: The son of Kṣetrajña will be Vidhisāra, and his son will be Ajātaśatru. Ajātaśatru will have a son named Darbhaka, and his son will be Ajaya. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 6-8

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 6-8 Sanskrit: नन्दिवर्धन आजेयो महानन्दि: सुतस्तत: ।शिशुनागा दशैवैते सष्ट्युत्तरशतत्रयम् ॥ ६ ॥समा भोक्ष्यन्ति पृथिवीं कुरुश्रेष्ठ कलौ नृपा: ।महानन्दिसुतो राजन् शूद्रागर्भोद्भ‍वो बली ॥ ७ ॥महापद्मपति: कश्चिन्नन्द: क्षत्रविनाशकृत् ।ततो नृपा भविष्यन्ति शूद्रप्रायास्त्वधार्मिका: ॥ ८ ॥ ITRANS: nandivardhana ājeyomahānandiḥ sutas tataḥśiśunāgā daśaivaitesaṣṭy-uttara-śata-trayam Translation: Ajaya will father a second Nandivardhana, whose son will be Mahānandi. O best of the Kurus, these ten kings of the Śiśunāga dynasty will rule the earth for a total of 360 years during the Age of Kali....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 9

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 9 Sanskrit: स एकच्छत्रां पृथिवीमनुल्ल‍‌‌ङ्घितशासन: ।शासिष्यति महापद्मो द्वितीय इव भार्गव: ॥ ९ ॥ ITRANS: sa eka-cchatrāṁ pṛthivīmanullaṅghita-śāsanaḥśāsiṣyati mahāpadmodvitīya iva bhārgavaḥ Translation: That lord of Mahāpadma, King Nanda, will rule over the entire earth just like a second Paraśurāma, and no one will challenge his authority. Purport: In the eighth verse of this chapter it was mentioned that King Nanda would destroy the remnants of the kṣatriya order....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 10

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 10 Sanskrit: तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखा: सुता: ।य इमां भोक्ष्यन्ति महीं राजानश्च शतं समा: ॥ १० ॥ ITRANS: tasya cāṣṭau bhaviṣyantisumālya-pramukhāḥ sutāḥya imāṁ bhokṣyanti mahīṁrājānaś ca śataṁ samāḥ Translation: He will have eight sons, headed by Sumālya, who will control the earth as powerful kings for one hundred years. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 11

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 11 Sanskrit: नव नन्दान् द्विज: कश्चित् प्रपन्नानुद्धरिष्यति ।तेषामभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ॥ ११ ॥ ITRANS: nava nandān dvijaḥ kaścitprapannān uddhariṣyatiteṣām abhāve jagatīṁmauryā bhokṣyanti vai kalau Translation: A certain brāhmaṇa [Cāṇakya] will betray the trust of King Nanda and his eight sons and will destroy their dynasty. In their absence the Mauryas will rule the world as the Age of Kali continues....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 12

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 12 Sanskrit: स एव चन्द्रगुप्तं वै द्विजो राज्येऽभिषेक्ष्यति ।तत्सुतो वारिसारस्तु ततश्चाशोकवर्धन: ॥ १२ ॥ ITRANS: sa eva candraguptaṁ vaidvijo rājye ’bhiṣekṣyatitat-suto vārisāras tutataś cāśokavardhanaḥ Translation: This brāhmaṇa will enthrone Candragupta, whose son will be named Vārisāra. The son of Vārisāra will be Aśokavardhana. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 13

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 13 Sanskrit: सुयशा भविता तस्य सङ्गत: सुयश:सुत: ।शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति ।शतधन्वा ततस्तस्य भविता तद् बृहद्रथ: ॥ १३ ॥ ITRANS: suyaśā bhavitā tasyasaṅgataḥ suyaśaḥ-sutaḥśāliśūkas tatas tasyasomaśarmā bhaviṣyatiśatadhanvā tatas tasyabhavitā tad-bṛhadrathaḥ Translation: Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka’s son will be Somaśarmā, and Somaśarmā’s son will be Śatadhanvā. His son will be known as Bṛhadratha....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 14

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 14 Sanskrit: मौर्या ह्येते दश नृपा: सप्तत्रिंशच्छतोत्तरम् ।समा भोक्ष्यन्ति पृथिवीं कलौ कुरुकुलोद्वह ॥ १४ ॥ ITRANS: mauryā hy ete daśa nṛpāḥsapta-triṁśac-chatottaramsamā bhokṣyanti pṛthivīṁkalau kuru-kulodvaha Translation: O best of the Kurus, these ten Maurya kings will rule the earth for 137 years of the Kali-yuga. Purport: Although nine kings are mentioned by name, Daśaratha appeared after Sujyeṣṭha, before the rule of Saṅgata, and thus there are ten Maurya kings....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 15-17

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 15-17 Sanskrit: अग्निमित्रस्ततस्तस्मात् सुज्येष्ठो भविता तत: ।वसुमित्रो भद्रकश्च पुलिन्दो भविता सुत: ॥ १५ ॥ततो घोष: सुतस्तस्माद् वज्रमित्रो भविष्यति ।ततो भागवतस्तस्माद् देवभूति: कुरूद्वह ॥ १६ ॥शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् ।तत: काण्वानियं भूमिर्यास्यत्यल्पगुणान्नृप ॥ १७ ॥ ITRANS: agnimitras tatas tasmātsujyeṣṭho bhavitā tataḥvasumitro bhadrakaś capulindo bhavitā sutaḥ Translation: My dear King Parīkṣit, Agnimitra will follow as king, and then Sujyeṣṭha. Sujyeṣṭha will be followed by Vasumitra, Bhadraka, and the son of Bhadraka, Pulinda....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 18

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 18 Sanskrit: शुङ्गं हत्वा देवभूतिं काण्वोऽमात्यस्तु कामिनम् ।स्वयं करिष्यते राज्यं वसुदेवो महामति: ॥ १८ ॥ ITRANS: śuṅgaṁ hatvā devabhūtiṁkāṇvo ’mātyas tu kāminamsvayaṁ kariṣyate rājyaṁvasudevo mahā-matiḥ Translation: Vasudeva, an intelligent minister coming from the Kāṇva family, will kill the last of the Śuṅga kings, a lusty debauchee named Devabhūti, and assume rulership himself. Purport: Apparently, because King Devabhūti was lusty after the wives of other men, his minister killed him, assuming leadership and thus beginning the Kāṇva dynasty....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 19

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 19 Sanskrit: तस्य पुत्रस्तु भूमित्रस्तस्य नारायण: सुत: ।काण्वायना इमे भूमिं चत्वारिंशच्च पञ्च च ।शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥ १९ ॥ ITRANS: tasya putras tu bhūmitrastasya nārāyaṇaḥ sutaḥkāṇvāyanā ime bhūmiṁcatvāriṁśac ca pañca caśatāni trīṇi bhokṣyantivarṣāṇāṁ ca kalau yuge Translation: The son of Vasudeva will be Bhūmitra, and his son will be Nārāyaṇa. These kings of the Kāṇva dynasty will rule the earth for 345 more years of the Kali-yuga....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 20

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 20 Sanskrit: हत्वा काण्वं सुशर्माणं तद् भृत्यो वृषलो बली ।गां भोक्ष्यत्यन्ध्रजातीय: कञ्चित् कालमसत्तम: ॥ २० ॥ ITRANS: hatvā kāṇvaṁ suśarmāṇaṁtad-bhṛtyo vṛṣalo balīgāṁ bhokṣyaty andhra-jātīyaḥkañcit kālam asattamaḥ Translation: The last of the Kāṇvas, Suśarmā, will be murdered by his own servant, Balī, a low-class śūdra of the Andhra race. This most degraded Mahārāja Balī will have control over the earth for some time....

May 9, 2023 · 1 min · TheAum