Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 39


Sanskrit:

श्रीशुक उवाचएवं भगवतादिष्टा यादवा: कुरुनन्दन ।गन्तुं कृतधियस्तीर्थं स्यन्दनान् समयूयुजन् ॥ ३९ ॥

ITRANS:

śrī-śuka uvācaevaṁ bhagavatādiṣṭāyādavāḥ kuru-nandanagantuṁ kṛta-dhiyas tīrthaṁsyandanān samayūyujan

Translation:

Śukadeva Gosvāmī said: O favorite son of the Kurus, thus advised by the Personality of Godhead, the Yādavas made up their minds to go to that holy place, Prabhāsa-kṣetra, and thus yoked their horses to their chariots.

Purport: