Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 20


Sanskrit:

श्रीबादरायणिरुवाचइत्यभिष्टूय विबुधै: सेश: शतधृतिर्हरिम् ।अभ्यभाषत गोविन्दं प्रणम्याम्बरमाश्रित: ॥ २० ॥

ITRANS:

śrī-bādarāyaṇir uvācaity abhiṣṭūya vibudhaiḥseśaḥ śata-dhṛtir harimabhyabhāṣata govindaṁpraṇamyāmbaram āśritaḥ

Translation:

Śrī Śukadeva Gosvāmī continued: After Brahmā, along with Lord Śiva and the other demigods, thus offered prayers to the Supreme Lord, Govinda, Lord Brahmā situated himself in the sky and addressed the Lord as follows.

Purport: