Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 18


Sanskrit:

दाशार्हवृष्ण्यन्धकभोजसात्वतामध्वर्बुदा माथुरशूरसेना: ।विसर्जना: कुकुरा: कुन्तयश्चमिथस्तु जघ्नु: सुविसृज्य सौहृदम् ॥ १८ ॥

ITRANS:

dāśārha-vṛṣṇy-andhaka-bhoja-sātvatāmadhv-arbudā māthura-śūrasenāḥvisarjanāḥ kukurāḥ kuntayaś camithas tu jaghnuḥ su-visṛjya sauhṛdam

Translation:

Completely abandoning their natural friendship, the members of the various Yadu clans — the Dāśārhas, Vṛṣṇis and Andhakas, the Bhojas, Sātvatas, Madhus and Arbudas, the Māthuras, Śūrasenas, Visarjanas, Kukuras and Kuntis — all slaughtered one another.

Purport: