Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 33


Sanskrit:

तं वै प्रवयसं भिक्षुमवधूतमसज्जना: ।द‍ृष्ट्वा पर्यभवन् भद्र बह्वीभि: परिभूतिभि: ॥ ३३ ॥

ITRANS:

taṁ vai pravayasaṁ bhikṣumavadhūtam asaj-janāḥdṛṣṭvā paryabhavan bhadrabahvībhiḥ paribhūtibhiḥ

Translation:

O kind Uddhava, seeing him as an old, dirty beggar, rowdy persons would dishonor him with many insults.

Purport: