Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 17


Sanskrit:

तेषां वै भरतो ज्येष्ठो नारायणपरायण: ।विख्यातं वर्षमेतद् यन्नाम्ना भारतमद्भ‍ुतम् ॥ १७ ॥

ITRANS:

teṣāṁ vai bharato jyeṣṭhonārāyaṇa-parāyaṇaḥvikhyātaṁ varṣam etad yan-nāmnā bhāratam adbhutam

Translation:

Of the one hundred sons of Lord Ṛṣabhadeva, the eldest, Bharata, was completely devoted to Lord Nārāyaṇa. It is because of Bharata’s fame that this planet is now celebrated as the great Bhārata-varṣa.

Purport: