Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 15


Sanskrit:

प्रियव्रतो नाम सुतो मनो: स्वायम्भुवस्य य: ।तस्याग्नीध्रस्ततो नाभिऋर्षभस्तत्सुत: स्मृत: ॥ १५ ॥

ITRANS:

priyavrato nāma sutomanoḥ svāyambhuvasya yaḥtasyāgnīdhras tato nābhirṛṣabhas tat-sutaḥ smṛtaḥ

Translation:

Svāyambhuva Manu had a son named Mahārāja Priyavrata, and among Priyavrata’s sons was Āgnīdhra. From Āgnīdhra was born Nābhi, whose son was known as Ṛṣabhadeva.

Purport:

The genealogical background of the sons of Ṛṣabhadeva is given in this verse.