Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 8


Sanskrit:

श्रीशुक उवाचइत्थं स्वभृत्यमुख्येन पृष्ट: स भगवान् हरि: ।प्रीत: क्षेमाय मर्त्यानां धर्मानाह सनातनान् ॥ ८ ॥

ITRANS:

śrī-śuka uvācaitthaṁ sva-bhṛtya-mukhyenapṛṣṭaḥ sa bhagavān hariḥprītaḥ kṣemāya martyānāṁdharmān āha sanātanān

Translation:

Śrī Śukadeva Gosvāmī said: Śrī Uddhava, the best of devotees, thus inquired from the Lord. Hearing his question, the Personality of Godhead, Śrī Kṛṣṇa, was pleased and for the welfare of all conditioned souls spoke those religious principles that are eternal.

Purport: