Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 34


Sanskrit:

अपां रसश्च परमस्तेजिष्ठानां विभावसु: ।प्रभा सूर्येन्दुताराणां शब्दोऽहं नभस: पर: ॥ ३४ ॥

ITRANS:

apāṁ rasaś ca paramastejiṣṭhānāṁ vibhāvasuḥprabhā sūryendu-tārāṇāṁśabdo ’haṁ nabhasaḥ paraḥ

Translation:

I am the sweet taste of water, and among brilliant things I am the sun. I am the effulgence of the sun, moon and stars, and I am the transcendental sound that vibrates in the sky.

Purport: