Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 28


Sanskrit:

अहं युगानां च कृतं धीराणां देवलोऽसित: ।द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ २८ ॥

ITRANS:

ahaṁ yugānāṁ ca kṛtaṁdhīrāṇāṁ devalo ’sitaḥdvaipāyano ’smi vyāsānāṁkavīnāṁ kāvya ātmavān

Translation:

Among ages I am the Satya-yuga, the age of truth, and among steady sages I am Devala and Asita. Among those who have divided the Vedas I am Kṛṣṇa Dvaipāyana Vedavyāsa, and among learned scholars I am Śukrācārya, the knower of spiritual science.

Purport: