Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 27


Sanskrit:

संवत्सरोऽस्म्यनिमिषामृतूनां मधुमाधवौ ।मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् ॥ २७ ॥

ITRANS:

saṁvatsaro ’smy animiṣāmṛtūnāṁ madhu-mādhavaumāsānāṁ mārgaśīrṣo ’haṁnakṣatrāṇāṁ tathābhijit

Translation:

Among the vigilant cycles of time I am the year, and among seasons I am spring. Among months I am Mārgaśīrṣa, and among lunar houses I am the auspicious Abhijit.

Purport: