Srimad-Bhagavatam: Canto 11 - Chapter 1 - Verse 13


Sanskrit:

इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।आदित्यानामहं विष्णू रुद्राणां नीललोहित: ॥ १३ ॥

ITRANS:

indro ’haṁ sarva-devānāṁvasūnām asmi havya-vāṭādityānām ahaṁ viṣṇūrudrāṇāṁ nīla-lohitaḥ

Translation:

Among the demigods I am Indra, and among the Vasus I am Agni, the god of fire. I am Viṣṇu among the sons of Aditi, and among the Rudras I am Lord Śiva.

Purport:

Lord Viṣṇu appeared among the sons of Aditi as Vāmanadeva.