Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 033-34


Sanskrit:

प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च ।साम्बो मधुर्बृहद्भ‍ानुश्चित्रभानुर्वृकोऽरुण: ॥ ३३ ॥पुष्करो वेदबाहुश्च श्रुतदेव: सुनन्दन: ।चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥ ३४ ॥

ITRANS:

pradyumnaś cāniruddhaś cadīptimān bhānur eva casāmbo madhur bṛhadbhānuścitrabhānur vṛko ’ruṇaḥ

Translation:

They were Pradyumna, Aniruddha, Dīptimān, Bhānu, Sāmba, Madhu, Bṛhadbhānu, Citrabhānu, Vṛka, Aruṇa, Puṣkara, Vedabāhu, Śrutadeva, Sunandana, Citrabāhu, Virūpa, Kavi and Nyagrodha.

Purport:

In the opinion of Śrīla Viśvanātha Cakravartī, the Aniruddha mentioned here is Lord Kṛṣṇa’s son, not His well-known grandson through Pradyumna.