Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 01-7

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 01-7 Sanskrit: श्रीशुक उवाचसुखं स्वपुर्यां निवसन् द्वारकायां श्रिय: पति: ।सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवै: ॥ १ ॥स्‍त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभि: ।कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्‌द्युभि: ॥ २ ॥नित्यं सङ्कुलमार्गायां मदच्युद्भ‍िर्मतङ्गजै: ।स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलै: ॥ ३ ॥उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ।निर्विशद् भृङ्गविहगैर्नादितायां समन्तत: ॥ ४ ॥रेमे षोडशसाहस्रपत्नीनामेकवल्ल‍भ: ।तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु ॥ ५ ॥प्रोत्फुल्ल‍ोत्पलकह्लारकुमुदाम्भोजरेणुभि: ।वासितामलतोयेषु कूजद्‌द्विजकुलेषु च ॥ ६ ॥विजहार विगाह्याम्भो ह्रदिनीषु महोदय: ।कुचकुङ्कुमलिप्ताङ्ग: परिरब्धश्च योषिताम् ॥ ७ ॥ ITRANS: śrī-śuka uvācasukhaṁ sva-puryāṁ nivasandvārakāyāṁ śriyaḥ patiḥsarva-sampat-samṛddhāyāṁjuṣṭāyāṁ vṛṣṇi-puṅgavaiḥ...

May 9, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 014

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 014 Sanskrit: ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् ।चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदत: श‍ृणु ॥ १४ ॥ ITRANS: ūcur mukundaika-dhiyogira unmatta-vaj jaḍamcintayantyo ’ravindākṣaṁtāni me gadataḥ śṛṇu Translation: The queens would become stunned in ecstatic trance, their minds absorbed in Kṛṣṇa alone. Then, thinking of their lotus-eyed Lord, they would speak as if insane. Please hear these words from me as I relate them. Purport: Śrīla Viśvanātha Cakravartī Ṭhākura explains that this superficial appearance of insanity in Lord Kṛṣṇa’s queens, as if they had become intoxicated by dhattūra or some other hallucinogenic drug, was in fact the manifestation of the sixth progressive stage of pure love of Godhead, technically known as prema-vaicitrya....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 015

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 015 Sanskrit: महिष्य ऊचु:कुररि विलपसि त्वं वीतनिद्रा न शेषेस्वपिति जगति रात्र्यामीश्वरो गुप्तबोध: ।वयमिव सखि कच्चिद् गाढनिर्विद्धचेतानलिननयनहासोदारलीलेक्षितेन ॥ १५ ॥ ITRANS: mahiṣya ūcuḥkurari vilapasi tvaṁ vīta-nidrā na śeṣesvapiti jagati rātryām īśvaro gupta-bodhaḥvayam iva sakhi kaccid gāḍha-nirviddha-cetānalina-nayana-hāsodāra-līlekṣitena Translation: The queens said: O kurarī bird, you are lamenting. Now it is night, and somewhere in this world the Supreme Lord is asleep in a hidden place....

May 9, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 017

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 017 Sanskrit: भो भो: सदा निष्टनसे उदन्व-न्नलब्धनिद्रोऽधिगतप्रजागर: ।किं वा मुकुन्दापहृतात्मलाञ्छन:प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥ १७ ॥ ITRANS: bho bhoḥ sadā niṣṭanase udanvannalabdha-nidro ’dhigata-prajāgaraḥkim vā mukundāpahṛtātma-lāñchanaḥprāptāṁ daśāṁ tvaṁ ca gato duratyayām Translation: Dear ocean, you are always roaring, not sleeping at night. Are you suffering insomnia? Or is it that, as with us, Mukunda has taken your insignias and you are hopeless of retrieving them?...

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 020

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 020 Sanskrit: मेघ श्रीमंस्त्वमसि दयितो यादवेन्द्रस्य नूनंश्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्ध: ।अत्युत्कण्ठ: शवलहृदयोऽस्मद्विधो बाष्पधारा:स्मृत्वा स्मृत्वा विसृजसि मुहुर्दु:खदस्तत्प्रसङ्ग: ॥ २० ॥ ITRANS: megha śrīmaṁs tvam asi dayito yādavendrasya nūnaṁśrīvatsāṅkaṁ vayam iva bhavān dhyāyati prema-baddhaḥaty-utkaṇṭhaḥ śavala-hṛdayo ’smad-vidho bāṣpa-dhārāḥsmṛtvā smṛtvā visṛjasi muhur duḥkha-das tat-prasaṅgaḥ Translation: O revered cloud, you are indeed very dear to the chief of the Yādavas, who bears the mark of Śrīvatsa. Like us, you are bound to Him by love and are meditating upon Him....

May 9, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 021

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 021 Sanskrit: प्रियरावपदानि भाषसे मृत-सञ्जीविकयानया गिरा ।करवाणि किमद्य ते प्रियंवद मे वल्गितकण्ठ कोकिल ॥ २१ ॥ ITRANS: priya-rāva-padāni bhāṣasemṛta-sañjīvikayānayā girākaravāṇi kim adya te priyaṁvada me valgita-kaṇṭha kokila Translation: O sweet-throated cuckoo, in a voice that could revive the dead you are vibrating the same sounds we once heard from our beloved, the most pleasing of speakers. Please tell me what I can do today to please you....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 022

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 022 Sanskrit: न चलसि न वदस्युदारबुद्धेक्षितिधर चिन्तयसे महान्तमर्थम् ।अपि बत वसुदेवनन्दनाङ्‍‍घ्रिवयमिव कामयसे स्तनैर्विधर्तुम् ॥ २२ ॥ ITRANS: na calasi na vadasy udāra-buddhekṣiti-dhara cintayase mahāntam arthamapi bata vasudeva-nandanāṅghriṁvayam iva kāmayase stanair vidhartum Translation: O magnanimous mountain, you neither move nor speak. You must be pondering some matter of great importance. Or do you, like us, desire to hold on your breasts the feet of Vasudeva’s darling son?...

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 023

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 023 Sanskrit: शुष्यद्‌ध्रदा: करशिता बत सिन्धुपत्न्‍य:सम्प्रत्यपास्तकमलश्रिय इष्टभर्तु: ।यद्वद् वयं मधुपते: प्रणयावलोक-मप्राप्य मुष्टहृदया: पुरुकर्शिता: स्म ॥ २३ ॥ ITRANS: śuṣyad-dhradāḥ karaśitā bata sindhu-patnyaḥsampraty apāsta-kamala-śriya iṣṭa-bhartuḥyadvad vayaṁ madhu-pateḥ praṇayāvalokamaprāpya muṣṭa-hṛdayāḥ puru-karśitāḥ sma Translation: O rivers, wives of the ocean, your pools have now dried up. Alas, you have shriveled to nothing, and your wealth of lotuses has vanished. Are you, then, like us, who are withering away because of not receiving the affectionate glance of our dear husband, the Lord of Madhu, who has cheated our hearts?...

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 024

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 024 Sanskrit: हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरे: कथांदूतं त्वां नु विदाम कच्चिदजित: स्वस्त्यास्त उक्तं पुरा ।किं वा नश्चलसौहृद: स्मरति तं कस्माद् भजामो वयंक्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्‍त्रियाम् ॥ २४ ॥ ITRANS: haṁsa svāgatam āsyatāṁ piba payo brūhy aṅga śaureḥ kathāṁdūtaṁ tvāṁ nu vidāma kaccid ajitaḥ svasty āsta uktaṁ purākiṁ vā naś cala-sauhṛdaḥ smarati taṁ kasmād bhajāmo vayaṁkṣaudrālāpaya kāma-daṁ śriyam ṛte saivaika-niṣṭhā striyām...

May 9, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 025

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 025 Sanskrit: श्रीशुक उवाचइतीद‍ृशेन भावेन कृष्णे योगेश्वरेश्वरे ।क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ २५ ॥ ITRANS: śrī-śuka uvācaitīdṛśena bhāvenakṛṣṇe yogeśvareśvarekriyamāṇena mādhavyolebhire paramāṁ gatim Translation: Śukadeva Gosvāmī said: By thus speaking and acting with such ecstatic love for Lord Kṛṣṇa, the master of all masters of mystic yoga, His loving wives attained the ultimate goal of life. Purport: According to Ācārya Śrī Jīva Gosvāmī, here Śukadeva Gosvāmī uses the present tense of the word kriyamāṇena to indicate that the Lord’s queens attained His eternal abode immediately, without delay....

May 9, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 031

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 031 Sanskrit: एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् ।यावत्य आत्मनो भार्या अमोघगतिरीश्वर: ॥ ३१ ॥ ITRANS: ekaikasyāṁ daśa daśakṛṣṇo ’jījanad ātmajānyāvatya ātmano bhāryāamogha-gatir īśvaraḥ Translation: The Supreme Lord Kṛṣṇa, whose endeavor never fails, begot ten sons in each of His many wives. Purport: The total number of Lord Kṛṣṇa’s sons was thus 161,080, and He also had a daughter by each wife.

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 033-34

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 033-34 Sanskrit: प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च ।साम्बो मधुर्बृहद्भ‍ानुश्चित्रभानुर्वृकोऽरुण: ॥ ३३ ॥पुष्करो वेदबाहुश्च श्रुतदेव: सुनन्दन: ।चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च ॥ ३४ ॥ ITRANS: pradyumnaś cāniruddhaś cadīptimān bhānur eva casāmbo madhur bṛhadbhānuścitrabhānur vṛko ’ruṇaḥ Translation: They were Pradyumna, Aniruddha, Dīptimān, Bhānu, Sāmba, Madhu, Bṛhadbhānu, Citrabhānu, Vṛka, Aruṇa, Puṣkara, Vedabāhu, Śrutadeva, Sunandana, Citrabāhu, Virūpa, Kavi and Nyagrodha. Purport: In the opinion of Śrīla Viśvanātha Cakravartī, the Aniruddha mentioned here is Lord Kṛṣṇa’s son, not His well-known grandson through Pradyumna....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 042

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 042 Sanskrit: सङ्ख्यानं यादवानां क: करिष्यति महात्मनाम् ।यत्रायुतानामयुतलक्षेणास्ते स आहुक: ॥ ४२ ॥ ITRANS: saṅkhyānaṁ yādavānāṁ kaḥkariṣyati mahātmanāmyatrāyutānām ayuta-lakṣeṇāste sa āhukaḥ Translation: Who can count all the great Yādavas, when among them King Ugrasena alone was accompanied by an entourage of thirty trillion attendants? Purport: Śrīla Viśvanātha Cakravartī explains why specifically thirty trillion, rather than an indefinite number of tens of trillions, is stated here to be the number of King Ugrasena’s attendants....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 047

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 047 Sanskrit: तीर्थं चक्रे नृपोनं यदजनि यदुषु स्व:सरित्पादशौचंविद्विट्‌स्‍निग्धा: स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्न: ।यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्म:कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य ॥ ४७ ॥ ITRANS: tīrthaṁ cakre nṛponaṁ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṁvidviṭ-snigdhāḥ svarūpaṁ yayur ajita-para śrīr yad-arthe ’nya-yatnaḥyan-nāmāmaṅgala-ghnaṁ śrutam atha gaditaṁ yat-kṛto gotra-dharmaḥkṛṣṇasyaitan na citraṁ kṣiti-bhara-haraṇaṁ kāla-cakrāyudhasya Translation: The heavenly Ganges is a holy place of pilgrimage because her waters wash Lord Kṛṣṇa’s feet....

May 9, 2023 · 4 min · TheAum

Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 050

Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 050 Sanskrit: मर्त्यस्तयानुसवमेधितया मुकुन्द-श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।तद्धाम दुस्तरकृतान्तजवापवर्गंग्रामाद् वनं क्षितिभुजोऽपि ययुर्यदर्था: ॥ ५० ॥ ITRANS: martyas tayānusavam edhitayā mukundaśrīmat-kathā-śravaṇa-kīrtana-cintayaititad dhāma dustara-kṛtānta-javāpavargaṁgrāmād vanaṁ kṣiti-bhujo ’pi yayur yad-arthāḥ Translation: By regularly hearing, chanting and meditating on the beautiful topics of Lord Mukunda with ever-increasing sincerity, a mortal being will attain the divine kingdom of the Lord, where the inviolable power of death holds no sway. For this purpose, many persons, including great kings, abandoned their mundane homes and took to the forest....

May 9, 2023 · 2 min · TheAum