Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 32


Sanskrit:

श्रीअर्जुन उवाचनाहं सङ्कर्षणो ब्रह्मन् न कृष्ण: कार्ष्णिरेव च ।अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनु: ॥ ३२ ॥

ITRANS:

śrī-arjuna uvācanāhaṁ saṅkarṣaṇo brahmanna kṛṣṇaḥ kārṣṇir eva caahaṁ vā arjuno nāmagāṇḍīvaṁ yasya vai dhanuḥ

Translation:

Śrī Arjuna said: I am neither Lord Saṅkarṣaṇa, O brāhmaṇa, nor Lord Kṛṣṇa, nor even Kṛṣṇa’s son. Rather, I am Arjuna, wielder of the Gāṇḍīva bow.

Purport: