Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 30-31


Sanskrit:

श्रीब्राह्मण उवाचसङ्कर्षणो वासुदेव: प्रद्युम्नो धन्विनां वर: ।अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ॥ ३० ॥तत् कथं नु भवान् कर्म दुष्करं जगदीश्वरै: ।त्वं चिकीर्षसि बालिश्यात् तन्न श्रद्दध्महे वयम् ॥ ३१ ॥

ITRANS:

śrī-brāhmaṇa uvācasaṅkarṣaṇo vāsudevaḥpradyumno dhanvināṁ varaḥaniruddho ’prati-rathona trātuṁ śaknuvanti yat

Translation:

The brāhmaṇa said: Neither Saṅkarṣaṇa; Vāsudeva; Pradyumna, the best of bowmen; nor the unequaled warrior Aniruddha could save my sons. Then why do you naively attempt a feat that the almighty Lords of the universe could not perform? We cannot take you seriously.

Purport: