Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 13


Sanskrit:

पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम् ।स्वानुभूतमशेषेण राजन् भृगुरवर्णयत् ॥ १३ ॥

ITRANS:

punaś ca satram āvrajyamunīnāṁ brahma-vādināmsvānubhūtam aśeṣeṇarājan bhṛgur avarṇayat

Translation:

O King, Bhṛgu then returned to the sacrificial arena of the wise Vedic authorities and described his entire experience to them.

Purport: