Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 32


Sanskrit:

श्रीभगवानुवाचएवं चेत्तर्हि तद्वाक्यं न वयं श्रद्दधीमहि ।यो दक्षशापात् पैशाच्यं प्राप्त: प्रेतपिशाचराट् ॥ ३२ ॥

ITRANS:

śrī-bhagavān uvācaevaṁ cet tarhi tad-vākyaṁna vayaṁ śraddadhīmahiyo dakṣa-śāpāt paiśācyaṁprāptaḥ preta-piśāca-rāṭ

Translation:

The Supreme Lord said: If this is the case, We cannot believe what Śiva says. Śiva is the same lord of the Pretas and Piśācas whom Dakṣa cursed to become like a carnivorous hobgoblin.

Purport: