Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 58


Sanskrit:

श्रीशुक उवाचस इत्थं प्रभुनादिष्ट: सहकृष्णान् द्विजोत्तमान् ।आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम् ॥ ५८ ॥

ITRANS:

śrī-śuka uvācasa itthaṁ prabhunādiṣṭaḥsaha-kṛṣṇān dvijottamānārādhyaikātma-bhāvenamaithilaś cāpa sad-gatim

Translation:

Śrī Śuka said: So instructed by his Lord, with single-minded devotion Śrutadeva worshiped Śrī Kṛṣṇa and the topmost brāhmaṇas accompanying Him, and King Bahulāśva did the same. Thus both Śrutadeva and the King attained the ultimate transcendental destination.

Purport: