Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 4


Sanskrit:

तत्र वै वार्षितान् मासानवात्सीत् स्वार्थसाधक: ।पौरै: सभाजितोऽभीक्ष्णं रामेणाजानता च स: ॥ ४ ॥

ITRANS:

tatra vai vārṣitān māsānavātsīt svārtha-sādhakaḥpauraiḥ sabhājito ’bhīkṣṇaṁrāmeṇājānatā ca saḥ

Translation:

He stayed there during the monsoon months to fulfill his purpose. Lord Balarāma and the other residents of the city, not recognizing him, offered him all honor and hospitality.

Purport: