Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 58
Sanskrit:
एवंविधान्यद्भुतानि कृष्णस्य परमात्मन: ।वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ॥ ५८ ॥
ITRANS:
evaṁ-vidhāny adbhutānikṛṣṇasya paramātmanaḥvīryāṇy ananta-vīryasyasanty anantāni bhārata
Translation:
Śrī Kṛṣṇa, the Supreme Soul, the Lord of unlimited valor, performed countless pastimes just as amazing as this one, O descendant of Bharata.