Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 34


Sanskrit:

ऋषिरुवाचएवं सञ्चोदितौ मात्रा राम: कृष्णश्च भारत ।सुतलं संविविशतुर्योगमायामुपाश्रितौ ॥ ३४ ॥

ITRANS:

ṛṣir uvācaevaṁ sañcoditau mātrārāmaḥ kṛṣṇaś ca bhāratasutalaṁ saṁviviśaturyoga-māyām upāśritau

Translation:

The sage Śukadeva said: Thus entreated by Their mother, O Bhārata, Balarāma and Kṛṣṇa employed Their mystic Yoga-māyā potency and entered the region of Sutala.

Purport: