Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 26


Sanskrit:

श्रीशुक उवाचएवं भगवता राजन् वसुदेव उदाहृत: ।श्रुत्वा विनष्टनानाधीस्तूष्णीं प्रीतमना अभूत् ॥ २६ ॥

ITRANS:

śrī-śuka uvācaevaṁ bhagavatā rājanvasudeva udāhṛtaḥśrutvā vinaṣṭa-nānā-dhīstūṣṇīṁ prīta-manā abhūt

Translation:

Śukadeva Gosvāmī said: O King, hearing these instructions spoken to him by the Supreme Lord, Vasudeva became freed from all ideas of duality. Satisfied at heart, he remained silent.

Purport: