Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 70


Sanskrit:

बन्धुषु प्रतियातेषु वृष्णय: कृष्णदेवता: ।वीक्ष्य प्रावृषमासन्नाद् ययुर्द्वारवतीं पुन: ॥ ७० ॥

ITRANS:

bandhuṣu pratiyāteṣuvṛṣṇayaḥ kṛṣṇa-devatāḥvīkṣya prāvṛṣam āsannādyayur dvāravatīṁ punaḥ

Translation:

Their relatives having thus departed, and seeing that the rainy season was approaching, the Vṛṣṇis, whose only Lord was Kṛṣṇa, went back to Dvārakā.

Purport: