Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 46


Sanskrit:

नेदुर्मृदङ्गपटहशङ्खभेर्यानकादय: ।ननृतुर्नटनर्तक्यस्तुष्टुवु: सूतमागधा: ।जगु: सुकण्ठ्यो गन्धर्व्य: सङ्गीतं सहभर्तृका: ॥ ४६ ॥

ITRANS:

nedur mṛdaṅga-paṭaha-śaṅkha-bhery-ānakādayaḥnanṛtur naṭa-nartakyastuṣṭuvuḥ sūta-māgadhāḥjaguḥ su-kaṇṭhyo gandharvyaḥsaṅgītaṁ saha-bhartṛkāḥ

Translation:

Mṛdaṅgas, paṭahas, conchshells, bherīs, ānakas and other instruments resounded, male and female dancers danced, and sūtas and māgadhas recited glorifications. Sweet-voiced Gandharvīs sang, accompanied by their husbands.

Purport: