Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 2-5


Sanskrit:

इति सम्भाषमाणासु स्‍त्रीभि: स्‍त्रीषु नृभिर्नृषु ।आययुर्मुनयस्तत्र कृष्णरामदिद‍ृक्षया ॥ २ ॥द्वैपायनो नारदश्च च्यवनो देवलोऽसित: ।विश्वामित्र: शतानन्दो भरद्वाजोऽथ गौतम: ॥ ३ ॥राम: सशिष्यो भगवान् वसिष्ठो गालवो भृगु: ।पुलस्त्य: कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पति: ॥ ४ ॥द्वितस्‍त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्गिरा: ।अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे ॥ ५ ॥

ITRANS:

iti sambhāṣamāṇāsustrībhiḥ strīṣu nṛbhir nṛṣuāyayur munayas tatrakṛṣṇa-rāma-didṛkṣayā

Translation:

As the women thus talked among themselves and the men among themselves, a number of great sages arrived there, all of them eager to see Lord Kṛṣṇa and Lord Balarāma. They included Dvaipāyana, Nārada, Cyavana, Devala and Asita, Viśvāmitra, Śatānanda, Bharadvāja and Gautama, Lord Paraśurāma and his disciples, Vasiṣṭha, Gālava, Bhṛgu, Pulastya and Kaśyapa, Atri, Mārkaṇḍeya and Bṛhaspati, Dvita, Trita, Ekata and the four Kumāras, and Aṅgirā, Agastya, Yājñavalkya and Vāmadeva.

Purport: