Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 14


Sanskrit:

श्रीशुक उवाचनिशम्येत्थं भगवत: कृष्णस्याकुण्ठमेधस: ।वचो दुरन्वयं विप्रास्तूष्णीमासन् भ्रमद्धिय: ॥ १४ ॥

ITRANS:

śrī-śuka uvācaniśamyetthaṁ bhagavataḥkṛṣṇasyākuṇtha-medhasaḥvaco duranvayaṁ viprāstūṣṇīm āsan bhramad-dhiyaḥ

Translation:

Śukadeva Gosvāmī said: Hearing such unfathomable words from the unlimitedly wise Lord Kṛṣṇa, the learned brāhmaṇas remained silent, their minds bewildered.

Purport: