Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 27


Sanskrit:

अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणा: ।प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ २७ ॥

ITRANS:

atha te rāma-kṛṣṇābhyāṁsamyak prāpta-samarhaṇāḥpraśaśaṁsur mudā yuktāvṛṣṇīn kṛṣṇa-parigrahān

Translation:

After Lord Balarāma and Lord Kṛṣṇa had liberally honored them, with great joy and enthusiasm these kings began to praise the members of the Vṛṣṇi clan, Śrī Kṛṣṇa’s personal associates.

Purport: