Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 11


Sanskrit:

स्वयं च तदनुज्ञाता वृष्णय: कृष्णदेवता: ।भुक्त्वोपविविशु: कामं स्‍निग्धच्छायाङ्‍‍घ्रिपाङ्‍‍घ्रिषु ॥ ११ ॥

ITRANS:

svayaṁ ca tad-anujñātāvṛṣṇayaḥ kṛṣṇa-devatāḥbhuktvopaviviśuḥ kāmaṁsnigdha-cchāyāṅghripāṅghriṣu

Translation:

Then, with the permission of Lord Kṛṣṇa, their sole object of worship, the Vṛṣṇis ate breakfast and sat down at their leisure beneath trees that gave cooling shade.

Purport: