Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 18


Sanskrit:

स्‍नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् ।सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृत: ॥ १८ ॥

ITRANS:

snātvā prabhāse santarpyadevarṣi-pitṛ-mānavānsarasvatīṁ prati-srotaṁyayau brāhmaṇa-saṁvṛtaḥ

Translation:

After bathing at Prabhāsa and honoring the demigods, sages, forefathers and prominent human beings, He went in the company of brāhmaṇas to the portion of the Sarasvatī that flows westward into the sea.

Purport: