Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 34


Sanskrit:

तत् कृष्णहस्तेरितया विचूर्णितंपपात तोये गदया सहस्रधा ।विसृज्य तद् भूतलमास्थितो गदा-मुद्यम्य शाल्वोऽच्युतमभ्यगाद्‌द्रुतम् ॥ ३४ ॥

ITRANS:

tat kṛṣṇa-hasteritayā vicūrṇitaṁpapāta toye gadayā sahasradhāvisṛjya tad bhū-talam āsthito gadāmudyamya śālvo ’cyutam abhyagād drutam

Translation:

Shattered into thousands of pieces by Lord Kṛṣṇa’s club, the Saubha airship plummeted into the water. Śālva abandoned it, stationed himself on the ground, took up his club and rushed toward Lord Acyuta.

Purport: