Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 23


Sanskrit:

यत्र यत्रोपलक्ष्येत ससौभ: सहसैनिक: ।शाल्वस्ततस्ततोऽमुञ्चञ् छरान् सात्वतयूथपा: ॥ २३ ॥

ITRANS:

yatra yatropalakṣyetasa-saubhaḥ saha-sainikaḥśālvas tatas tato ’muñcañcharān sātvata-yūthapāḥ

Translation:

Wherever Śālva would appear with his Saubha ship and his army, there the Yadu commanders would shoot their arrows.

Purport: