Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 40


Sanskrit:

एतत्तेऽभिहितं राजन् यत्पृष्टोऽहमिह त्वया ।सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ॥ ४० ॥

ITRANS:

etat te ’bhihitaṁ rājanyat pṛṣṭo ’ham iha tvayāsuyodhanasya daurātmyaṁrājasūye mahā-kratau

Translation:

I have now replied to your question, O King, concerning why Duryodhana was dissatisfied on the occasion of the great Rājasūya sacrifice.

Purport: