Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 19


Sanskrit:

पत्नीसंयाजावभृथ्यैश्चरित्वा ते तमृत्विज: ।आचान्तं स्‍नापयां चक्रुर्गङ्गायां सह कृष्णया ॥ १९ ॥

ITRANS:

patnī-samyājāvabhṛthyaiścaritvā te tam ṛtvijaḥācāntaṁ snāpayāṁ cakrurgaṅgāyāṁ saha kṛṣṇayā

Translation:

The priests led the King through the execution of the final rituals of patnī-saṁyāja and avabhṛthya. Then they had him and Queen Draupadī sip water for purification and bathe in the Ganges.

Purport: