Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 7-9


Sanskrit:

द्वैपायनो भरद्वाज: सुमन्तुर्गोतमोऽसित: ।वसिष्ठश्‍च्यवन: कण्वो मैत्रेय: कवषस्‍त्रित: ॥ ७ ॥विश्वामित्रो वामदेव: सुमतिर्जैमिनि: क्रतु: ।पैल: पराशरो गर्गो वैशम्पायन एव च ॥ ८ ॥अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरि: ।वीतिहोत्रो मधुच्छन्दा वीरसेनोऽकृतव्रण: ॥ ९ ॥

ITRANS:

dvaipāyano bharadvājaḥsumantur gotamo ’sitaḥvasiṣṭhaś cyavanaḥ kaṇvomaitreyaḥ kavaṣas tritaḥ

Translation:

He selected Kṛṣṇa-dvaipāyana, Bharadvāja, Sumantu, Gotama and Asita, along with Vasiṣṭha, Cyavana, Kaṇva, Maitreya, Kavaṣa and Trita. He also selected Viśvāmitra, Vāmadeva, Sumati, Jaimini, Kratu, Paila and Parāśara, as well as Garga, Vaiśampāyana, Atharvā, Kaśyapa, Dhaumya, Rāma of the Bhārgavas, Āsuri, Vītihotra, Madhucchandā, Vīrasena and Akṛtavraṇa.

Purport:

King Yudhiṣṭhira invited all these exalted brāhmaṇas to act in different capacities as priests, advisers and so on.