Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 51


Sanskrit:

राजसूयावभृथ्येन स्‍नातो राजा युधिष्ठिर: ।ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ॥ ५१ ॥

ITRANS:

rājasūyāvabhṛthyenasnāto rājā yudhiṣṭhiraḥbrahma-kṣatra-sabhā-madhyeśuśubhe sura-rāḍ iva

Translation:

Purified in the final, avabhṛthya ritual, which marked the successful completion of the Rājasūya sacrifice, King Yudhiṣṭhira shone among the assembled brāhmaṇas and kṣatriyas like the King of the demigods himself.

Purport: