Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 49


Sanskrit:

ततोऽनुज्ञाप्य राजानमनिच्छन्तमपीश्वर: ।ययौ सभार्य: सामात्य: स्वपुरं देवकीसुत: ॥ ४९ ॥

ITRANS:

tato ’nujñāpya rājānamanicchantam apīśvaraḥyayau sa-bhāryaḥ sāmātyaḥsva-puraṁ devakī-sutaḥ

Translation:

Then the Lord, the son of Devakī, took the reluctant permission of the King and returned to His capital with His wives and ministers.

Purport: